📖

Vasubandhu’s ‘Thirty Verses on Consciousness Only’ (Sanskrit Ed.)

The “Thirty Verses” in Devanagari and Romanized Script

अथ त्रिंशिकाविज्ञप्तिकारिकाः

atha triṃśikāvijñaptikārikāḥ

आत्मधर्मोपचारो हि विविधो यः प्रवर्तते। विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा॥१॥

ātmadharmopacāro hi vividho yaḥ pravartate | vijñānapariṇāme ’sau pariṇāmaḥ sa ca tridhā || 1 ||

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च। तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम्॥२॥

vipāko mananākhyaś ca vijñaptir viṣayasya ca | tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam || 2 ||

असंविदितकोपादिस्थानविज्ञप्तिकं च तत्। सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम्॥३॥

asaṃviditakopādisthānavijñaptikaṃ ca tat | sadā sparśamanaskāravitsañjñācetanānvitam || 3 ||

उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत्। तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत्॥४॥

upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat | tathā sparśādayas tac ca vartate srotasaughavat || 4 ||

तस्य व्यावृत्तिरर्हत्त्वे तदाश्रित्य प्रवर्तते। तदालम्बं मनोनाम विज्ञानं मननात्मकम्॥५॥

tasya vyāvṛtir arhatve tadāśritya pravartate | tadālambaṃ manonāma vijñānaṃ mananātmakam || 5 ||

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा। आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः॥६॥

kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā | ātmadṛṣṭyātmamohātmamānātmasnehasañjñitaiḥ || 6 ||

यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत्। न निरोधसमापत्तौ मार्गे लोकोत्तरे न च॥७॥

yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat | na nirodhasamāpattau mārge lokottare na ca || 7 ||

द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या। विषयस्योपलब्धिः सा कुशलाकुशलाद्वया॥८॥

dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣaḍvidhasya yā | viṣayasyopalabdhiḥ sā kuśalākuśalādvayā || 8 ||

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ। सम्प्रयुक्ता तथा क्लेशैरुपक्लेशैस्त्रिवेदना॥९॥

sarvatragair viniyataiḥ kuśalaiś caitasair asau | samprayuktā tathā kleśair upakleśais trivedanā || 9 ||

आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह। समाधिधीभ्यां नियताः श्रद्दाथ ह्रीरपत्रपा॥१०॥

ādyāḥ sparśādayaś chandādhimokṣasmṛtayaḥ saha | samādhidhībhyāṃ niyatāḥ śraddhātha hrirapatrapā || 10 ||

अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका। अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः॥११॥

alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā | ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ || 11 ||

मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः। म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया॥१२॥

mānadṛgvicikitsāś ca krodhopanahane punaḥ | mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā || 12 ||

शाठ्यं मदोऽविहिंसा ह्रीरत्रपा स्त्यानमुद्धवः। आश्रद्ध्यमथ कौसीद्यं प्रमादो मुषिता स्मृतिः॥१३॥

śāṭhyaṃ mado vihiṃsāhrīratrapā styānam uddhavaḥ | āśraddham atha kausīdyaṃ pramādo muṣitā smṛtiḥ || 13 ||

विक्षेपोऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च। वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा॥१४॥

vikṣepo ’samprajanyaṃ ca kaukṛtyaṃ middham eva ca | vitarkaś ca vicāraś cety upakleśā dvaye dvidhā || 14 ||

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्‍भवः। विज्ञानानां सह न वा तरङ्गाणां यथा जले॥१५॥

pañcānāṃ mūlavijñāne yathāpratyayam udbhavaḥ | vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale || 15 ||

मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते। समापत्तिद्वयान्मिद्धान्मूर्च्छनादप्यचित्तकात्॥१६॥

manovijñānasambhūtiḥ sarvadāsañjñikād ṛte | samāpattidvayān middhān mūrchanād apy acittakāt || 16 ||

विज्ञानपरिणामोऽयं विकल्पो यद् विकल्प्यते। तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम्॥१७॥

vijñānapariṇāmo ’yaṃ vikalpo yad vikalpyate | tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam || 17 ||

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा। यात्यन्योऽन्यवशाद् येन विकल्पः स स जायते॥१८॥

sarvabījaṃ hi vijñānaṃ pariṇāmas tathā tathā | yāty anyonyavaśād yena vikalpaḥ sa sa jāyate || 18 ||

कर्मणो वासना ग्राहद्वयवासनया सह। क्षीणे पूर्वविपाकेऽन्यद् विपाकं जनयन्ति तत्॥१९॥

karmaṇo vāsanā grāhadvayavāsanayā saha | kṣīṇe pūrvavipāke ’nyadvipākaṃ janayanti tat || 19 ||

येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते। परिकल्पित एवासौ स्वभावो न स विद्यते॥२०॥

yena yena vikalpena yad yad vastu vikalpyate | parikalpita evāsau svabhāvo na sa vidyate || 20 ||

परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्‍भवः। निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या॥२१॥

paratantrasvabhāvas tu vikalpaḥ pratyayodbhavaḥ | niṣpannas tasya pūrveṇa sadā rahitatā tu yā || 21 ||

अत एव स नैवान्यो नानन्यः परतन्त्रतः। अनित्यतादिवद् वाच्यो नादृष्टेऽस्मिन् स दृश्यते॥२२॥

ata eva sa naivānyo nānanyaḥ paratantrataḥ | anityatādivad vācyo nādṛṣṭe ’smin sa dṛśyate || 22 ||

त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम्। सन्धाय सर्वधर्माणां देशिता निःस्वभावता॥२३॥

trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām | sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā || 23 ||

प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः। न स्वयंभाव एतस्येत्यपरा निःस्वभावता॥२४॥

prathamo lakṣaṇenaiva niḥsvabhāvo ’paraḥ punaḥ | na svayambhāva etasyety aparā niḥsvabhāvatā || 24 ||

धर्माणां परमार्थश्च स यतस्तथताऽपि सः। सर्वकालं तथाभावात् सैव विज्ञप्तिमात्रता॥२५॥

dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ | sarvakālaṃ tathābhāvāt saiva vijñaptimātratā || 25 ||

यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति। ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते॥२६॥

yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhati | grāhadvayasyānuśayastāvan na vinivartate || 26 ||

विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः। स्थापयन्नग्रतः किञ्चित् तन्मात्रे नावतिष्ठते॥२७॥

vijñaptimātram evedam ity api hay upalambhataḥ | sthāpayann agrataḥ kiñcit tanmātre nāvatiṣṭhate || 27 ||

यदालम्बनं ज्ञानं नैवोपलभते तदा। स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात्॥२८॥

yadālambanaṃ vijñānaṃ naivopalabhate tadā | sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt || 28 ||

अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत्। आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः॥२९॥

acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat | āśrayasya parāvṛttir dvidhā dauṣṭhulyahānitaḥ || 29 ||

स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः। सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः॥३०॥

sa evānasravo dhātur acintyaḥ kuśalo dhruvaḥ | sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ || 30 ||

॥त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः॥

triṃśikāvijñaptikārikāḥ samāptāḥ